A 411-8 Jyotirvidābharaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 411/8
Title: Jyotirvidābharaṇa
Dimensions: 26 x 10.8 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/584
Remarks:
Reel No. A 411-8 Inventory No. 24952
Title Jyotirvidābharaṇa
Author Kālidāsa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios up to 40v
Size 26.0 x 11.0 cm
Folios 40
Lines per Folio 6–7
Foliation figuree on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/584
Manuscript Features
On the exp. 2 is written about ayanāṃśa.
Notes added on the margin.
Excerpts
Beginning
oṃ yasyāḥ smaraṇa mātreṇa vāgvibhūtir vijṛmbhate |
sā bhāratī ciraṃ nityaṃ ramatām manmukhāmbuje ||
(2) śrī sarasvatyai namaśśivāya ca || ||
raibhyātrihāritavasiṣṭhaparāsarādhyair
natvoditaṃ jana(3)ghanavyavahārasiddhayai |
grathnāmy ahaṃ nanu tad eva giraṃ yadārkyaṃ
jyotirvidābhara[[ṇa]]nāmni mahaś ca śai(4)vam || 1 || (fol. 1v1–4)
End
riktātraye nistṛtiyā jayākhye sa saptamīpakṣati (!) pūrṇimā me |
grahaḥ syāt tamayāsya śakhovrate (9) sadāhobhayacāndrapakṣau || 26 ||
ghasrādigīśeṣvinaṣaṭtryabhinnāḥ śastāḥ vrate ceha sadādipakṣe- (fol. 40v8–9)
«Sub-colophon:»
|| iti śrīkavikālidāsodite jyotirvidābharaṇe utpātapa(5)rijñānādhyāyaḥ || 6 || (fol.35r4–5)
Microfilm Details
Reel No. A 411/8
Date of Filming 26-07-1972
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-09-2007
Bibliography