A 411-8 Jyotirvidābharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 411/8
Title: Jyotirvidābharaṇa
Dimensions: 26 x 10.8 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/584
Remarks:


Reel No. A 411-8 Inventory No. 24952

Title Jyotirvidābharaṇa

Author Kālidāsa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios up to 40v

Size 26.0 x 11.0 cm

Folios 40

Lines per Folio 6–7

Foliation figuree on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/584

Manuscript Features

On the exp. 2 is written about ayanāṃśa.

Notes added on the margin.

Excerpts

Beginning

oṃ yasyāḥ smaraṇa mātreṇa vāgvibhūtir vijṛmbhate |

sā bhāratī ciraṃ nityaṃ ramatām manmukhāmbuje ||

(2) śrī sarasvatyai namaśśivāya ca || ||

raibhyātrihāritavasiṣṭhaparāsarādhyair

natvoditaṃ jana(3)ghanavyavahārasiddhayai |

grathnāmy ahaṃ nanu tad eva giraṃ yadārkyaṃ

jyotirvidābhara[[ṇa]]nāmni mahaś ca śai(4)vam || 1 || (fol. 1v1–4)

End

riktātraye nistṛtiyā jayākhye sa saptamīpakṣati (!) pūrṇimā me |

grahaḥ syāt tamayāsya śakhovrate (9) sadāhobhayacāndrapakṣau || 26 ||

ghasrādigīśeṣvinaṣaṭtryabhinnāḥ śastāḥ vrate ceha sadādipakṣe- (fol. 40v8–9)

«Sub-colophon:»

|| iti śrīkavikālidāsodite jyotirvidābharaṇe utpātapa(5)rijñānādhyāyaḥ || 6 || (fol.35r4–5)

Microfilm Details

Reel No. A 411/8

Date of Filming 26-07-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-09-2007

Bibliography